संस्कृत वार्तालाप -६ (Sanskrit Conversation-6)
सामान्य वार्तालाप -४ (Sanskrit Conversation-6) हेमा - युयम् कुत्र गच्छथ ? Hema- Where do you(p) go? इन्दरः - वयं विद्यालयं गच्छामः । Inder- We are going to school. नरेन्द्रः - तत्र क्रीडास्पर्धा: सन्ति। वयं खेलिष्याम: । Naren- There is a tournament, we will play. रामचरणः - किं स्प्रर्धा: केवलं बालकेभ्यः एव सन्ति ? Ram- Is tournament only for boys ? ...