संस्कृत वार्तालाप -६ (Sanskrit Conversation-6)
सामान्य वार्तालाप -४
(Sanskrit Conversation-6)
(Sanskrit Conversation-6)
हेमा - युयम्
कुत्र गच्छथ ?
Hema-
Where do you(p) go?
इन्दरः - वयं विद्यालयं गच्छामः ।
Inder- We
are going to school.
नरेन्द्रः - तत्र क्रीडास्पर्धा: सन्ति। वयं खेलिष्याम: ।
Naren-
There is a tournament, we will play.
रामचरणः - किं स्प्रर्धा: केवलं बालकेभ्यः एव सन्ति ?
Ram- Is
tournament only for boys ?
प्रसन्ना - नहि, बालिकाः अपि खेलिष्यन्ति।
Prasan-
No, Girl also will play
रामचरणः - किं यूयं सर्वे एकस्मिन् दले स्थः ? अथवा पृथक्-पृथक् दले ?
Ram- Are
you all in a team or Separate ?
प्रसन्ना - तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति।
Prasana-
Boys and Girls will jointly play.
नरेन्द्रः - आम् , बेडमिंटन क्रीड़ायां मम सहभागिनी जुली
अस्ति।
Naren-
Yes, In badminton juli is my teammate.
प्रसन्ना - एतद् अतिरिक्तं कबीं, नियुद्धं , बाल बटमं
, पादकदुकं, हस्तकन्दुकं, चतुरगं, इत्यादयः स्पर्धाः भविष्यन्ति।
Prasana-
Besides this There will be Other plays like Judo, cricket, chess, football,
volleyball etc.
इन्दरः -हेमा! किं त्वं न क्रिडसि ? तव भगिनी तु मम पक्षे
क्रीडति।
Inder-
Hema, Don't you play ? Your Friend is playing with me.
हेमा - नहि, महृं चलचित्रं रोचते। परम् अत्र अहं
दर्शकरुपेण स्थास्यामि।
Hema- No,
I like Painting so I will sit and watch.
नरेन्द्र: - अहो! पूरनः कुत्र अस्ति ? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति ?
Naren-
Oh! Where is puran ? Is he is not participating in any contest ?
रामचरणः
- सः द्रष्टुं न शक्नोति। तस्मे अस्कामं विद्यालये
पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबधः नास्ति।
Ram- He cannot See. There is special reading arrangement
for him in our school but there is no arrangement for playing here.
हेमा - अयं कथमपि
न न्यायसगंतः। पुरनः सक्षमः , परं प्रबधस्य अभावात् क्रीडितुं न शक्नोति।
Hema-
This is not justifiable. He is capable of playing but in lacking of arrangement
he cannot play.
इन्दरः अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः
तानि अन्यथासमर्थानि।
Inder-
There is many our friends who is incapable in different ways.
नरेन्द्रः - अतः वयं सर्वे प्राचार्यं मिलामः। तं कथयामः।
शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।
Naren- So
we all will meet Principal and will ask him. Soon he will arrange something.
कृपया अन्य संस्कृत प्रेमियों के साथ भी शेयर करें।
📖 हिंदी शब्दार्थाः 📖
स्पर्धाः - प्रतियोगिताएं
वयम् - हम सब
युयम् - तुम सब
मिलित्वा - मिलकर
नियुद्धम् - जुडो
पादकन्दुकम - फुटबाल
हस्तकन्दुकं - वालीबाल
चतुरगं - शतरंज़/चेस
स्थास्यामि -रहुंगा/ रहुगीं
द्रष्टुंम् -देखने के लिए
न्यायसगतः - उचित
सुनिसिएं
तादृशानि - वैसे
अन्यथासमर्थानि - भिन्न तरीके से योग्य
Join us on: Telegram
टिप्पणियाँ
एक टिप्पणी भेजें