संस्कृत सीखें (Learn Sanskrit) नित्यं संस्कृतम् (Part Two)
" नित्यं संस्कृतम् " संस्कृतभाषाशिक्षणे भवतां सर्वेषां स्वागतम्। द्वितीयस्तरः अहं संस्कृतं पठितुम् इच्छामि। मैं संस्कृत पढ़ना चाहता / चाहती हूँ। किं भवान् / भवती संस्कृतं पठितुम् इच्छति। क्या आप संस्कृत पढ़ना चाहते / चाहती हैं। भवान् = आप ( पुल्लिङ्ग ) भवती = आप ( स्त्रीलिङ्ग ) जगदीशः - महोदय भवान् अग्रे चलतु। महोदय आप आगे चलिए। जगदीशः - वयं सर्वे भवन्तम् अनुसरामः। हम सब आपको अनुसरते हैं। नीलेशः - अस्तु। अहम् अग्रे चलामि। भवन्तः माम् अनुसरन्तु। ठीक है। मैं आगे चलता हूँ। आप सभी मुझे...