संस्कृत सीखें (Learn Sanskrit) नित्यं संस्कृतम् (Part Two)

                  " नित्यं संस्कृतम् "

 

                                          संस्कृतभाषाशिक्षणे भवतां सर्वेषां स्वागतम्।

                                                                 द्वितीयस्तरः


अहं संस्कृतं पठितुम् इच्छामि। 

मैं संस्कृत पढ़ना चाहता / चाहती हूँ।


किं भवान् / भवती संस्कृतं पठितुम् इच्छति।

क्या आप संस्कृत पढ़ना चाहते / चाहती हैं।


भवान् = आप ( पुल्लिङ्ग )

भवती = आप ( स्त्रीलिङ्ग )


जगदीशः - महोदय भवान् अग्रे चलतु।

महोदय आप आगे चलिए।


जगदीशः - वयं सर्वे भवन्तम् अनुसरामः।

हम सब आपको अनुसरते हैं।


नीलेशः - अस्तु। अहम् अग्रे चलामि। भवन्तः माम् अनुसरन्तु।

ठीक है। मैं आगे चलता हूँ। आप सभी मुझे अनुसरिए।


भवान् केन सह पर्यटनार्थं गन्तुम् इच्छति।

आप किसके साथ पर्यटन के लिए जाना चाहते है।


अहं मम मित्रैः सह गन्तुम् इच्छामि।

मैं मेरे मित्रों के साथ जाना चाहता हूँ।


भवान् इदानीं किं करोति।

आप अभी क्या करते है।


अहं इदानीं पुस्तकं पठामि।

मैं अभी पुस्तक पढ़ रहा हूँ।


पुस्तकस्य नाम वदतु संस्कृतम् अस्ति।

पुस्तक का नाम " वदतु संस्कृतम् " है।


भवान् कुतः आगच्छति।

आप कहाँ से आ रहे है।


अहं कार्यालयात् आगच्छामि।

मैं कार्यालय से आ रहा हूँ।


अहं कार्यालयात् गृहं गच्छामि।

मैं कार्यालय से घर जा रहा हूँ।


सरदारः - कति मनुष्याः आसन्।

कितने आदमी थे ?


कालिया - द्वौ सरदार। 

दो सरदार।


सरदारः - तथापि प्रत्यागच्छन्।

फिर भी वापस आ गये ?




अद्य कस्य ( कस्याः ) जन्मदिनम् अस्ति ।

आज किसका जन्मदिन है ?


अद्य मम जन्मदिनम् अस्ति ।

आज मेरा जन्मदिन है ।


अद्य मम पितुः जन्मदिनम् अस्ति ।

आज मेरे पिता का जन्मदिन है ।


अद्य मम भ्रातुः जन्मदिनम् अस्ति ।

आज मेरे भाई का जन्मदिन है ।


अद्य मम भगिन्याः जन्मदिनम् अस्ति ।

आज मेरी बहन का जन्मदिन है ।


अद्य मम मातुः जन्मदिनम् अस्ति ।

आज मेरी माता का जन्मदिन है ।


वाक्य के अन्त में " स्म " लगाने से भूतकाल की क्रिया का बोध होता है । जैसै


१) अहं पठामि स्म । 

मैं पढ़ रहा था / रही थी।


२) अहं गच्छामि स्म । 

मैं जा रहा था / रही थी ।


३) अहं लिखामि स्म । 

मैं लिख रहा था / रही थी ।


४) अहं शृणोमि स्म । 

मैं सुन रहा था / रही थी ।


५) अहम् आगच्छामि स्म । 

मैं आ रहा था / रही थी ।


६) अहं भोजनं पचामि स्म । 

मैं भोजन बना रहा था / रही थी ।


गतवती । 

गयी थी ।


आपणं गतवती । 

बाजार गयी थी । 


क्रयणार्थम् आपणं गतवती । 

खरीदने के लिए बाजार गयी थी । 


वस्त्राणि क्रयणार्थम् आपणं गतवती । 

कपड़े खरीदने के लिए बाजार गयी थी । 


पञ्चवादने वस्त्राणि क्रयणार्थम् आपणं गतवती । 

पाँच बजे कपड़े खरीदने के लिए बाजार गयी थी । 


अग्रजया सह पञ्चवादने वस्त्राणि क्रयणार्थम् आपणं गतवती । 

बड़ी बहन के साथ पाँच बजे कपड़े खरीदने के लिए बाजार गयी थी ।


प्रथमा विभक्ति

कर्ता - ने 

• श्यामः पठति।


द्वितीया विभक्ति

कर्म - को (to) 

• कविता विद्यालयं गच्छति।


तृतीया विभक्ति

करण - से (by), द्वारा 

• सः हस्तेन खादति।


चतुर्थी विभक्ति

सम्प्रदान - के लिये (for) 

• निर्धनाय धनं देयम्।


पञ्चमी विभक्ति 

अपादान - से (from) अलग होने का भाव  

• वृक्षात् पत्राणि पतन्ति।


षष्ठी विभक्ति

सम्बन्ध - का, की, के (of)

• रामः दशरथस्य पुत्रः आसीत्।


सप्तमी विभक्ति

अधिकरण - में, पे, पर (in/on) 

• अहं गृहे अस्मि।


सम्बोधन - हे, अरे, 

• हे राजन् अहं निर्दोषः।


अहं भवन्तं स्मरामि।

मैं आपको याद करता / करती हूँ।


भवान् कं स्मरति।

आप किस को याद करते है ?


राधा कृष्णं स्मरति । 

राधा कृष्ण को याद करती है ।


अहं शिवं स्मरामि ।

मैं शिव को याद करता हूँ ।


त्वं कं स्मरसि ।

तुम किसको याद करते हो ?


अहम् इच्छामि । 

मैं चाहता हूँ ।


अहं वक्तुम् इच्छामि । 

मैं बोलना चाहता हूँ ।


अहं श्लोकं वक्तुम् इच्छामि । 

मैं श्लोक बोलना चाहता हूँ ।


अहं गीतायाः श्लोकं वक्तुम् इच्छामि । 

मैं गीता का श्लोक बोलना चाहता हूँ ।


यो रामनाम जपति तस्य जीवनं सफलं भवति।

जो राम नाम जपता है उसका जीवन सफल होता है।


संस्कृतं सर्वेषां कृते अस्ति। 

संस्कृत सभी के लिए है ।


मनीषा - भवती किं पठति ।

आप क्या पढ़ती है ?


निहारीका - अहम् अष्टाध्यायीं पठामि । भवती किं लिखति ।

मैं अष्टाध्यायी पढ़ती हूँ । आप क्या लिखती है ?


मनीषा - अहं बालकानां कृते गीतं लिखामि ।

मैं बालकों के लिए गीत लिखती हूँ ।


विवेकः कार्यालयम् आगत्य प्रथमं हनुमन्तं स्मरति ।

विवेक कार्यालय आकर पहले हनुमानजी को याद करता है ।


अहं भवतः संस्कृतं पाठयितुम् इच्छामि। 

मैं आप सबको संस्कृत पढ़ाना चाहता हूँ। 


किं भवन्तः सज्जाः सन्ति। 

क्या आप सब तैयार हैं ?


अहम् उच्चस्वरैः गीतं गातुं न शक्नोमि ।

मैं ऊँचे स्वर में गीत नहीं गा सकता ।


किं भवान् उच्चस्वरैः गीतं गातुं शक्नोति ।

क्या आप ऊँचे स्वर में गीत गा सकते हैं ?


अहम् उक्तवान् । अहम् उक्तवती ।

मैं बोला । मैं बोली ।


अहं गतवान् । अहं गतवती ।

मैं गया । मैं गयी ।


अहं पठितवान् । अहं पठितवती ।

मैं पढ़ा । मैं पढ़ी ।

Join us on Telegram👉 TELEGRAM

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

कारक प्रकरण (Karak Prakaran)

संस्कृत भाषा में शुभकामनाएँ (Greetings in Sanskrit Language)

संस्कृत सीखें (Learn Sanskrit) प्रथम: पाठ: