संस्कृत वार्तालाप - १० (Sanskrit conversation - १०)
नमो नम: 🙏
These are some basic conversation. you can easily can get a grasp over it while using english translation. some english glossary also provided align with sentences. Hope this will help in your sanskrit leaning efforts.
सामान्य वार्तालाप - १०-I
- पत्नी - अल्पाहारेफलानि सन्ति। - अल्पाहारेफलानि : Breakfast
- There are fruits in breakfast.
- पतिः - फलानि एव देहि। - फलानि : Fruits
- Just give the fruits.
- पत्नी - केवलं कदलीफलानि सन्ति। - कदलीफलानि : Bananas
- Only bananas are there
- पतिः - त्वंतु फलानि वदसि स्म।
You were saying there are a lot of fruits !
- पत्नी - बहूनि कदलीफलानि सन्ति ।
- A lot of bananas
- पतिः - कदलीफलानि एव देहि।
- Just give the bananasa
- पत्नी - आनयामि।
- let me bring.
- स्वीकरोतु।
- Please take.
- पतिः - अहो लघूनि सन्ति कदलीफलानि। - लघूनि : Small
- Bananas are very small.
- पत्नी - आं केरलतः आगतानि।
Yes, these are from Kerala.
- पतिः - केरलेलघूनि कदलीफलानि भवन्ति खलु।
- Does Kerala produces small bananas?
- पत्नी - आम् ।
- Yes
- अहं संस्कृतं पठितुम् इच्छामि।
मैं संस्कृत पढ़ना चाहता / चाहती हूँ।
- I want to read Sanskrit.
- किं भवान् / भवती संस्कृतं पठितुम् इच्छति।
क्या आप संस्कृत पढ़ना चाहते / चाहती हैं।
- Do you want to read sanskrit ?
- भवान् = आप ( पुल्लिङ्ग ) - You (Masculine)
- भवती = आप ( स्त्रीलिङ्ग ) - You (Feminine)
- जगदीशः - महोदय भवान् अग्रे चलतु।
महोदय आप आगे चलिए।
- Sir, You please go ahead.
- जगदीशः - वयं सर्वे भवन्तम् अनुसरामः।
हम सब आपको अनुसरते हैं।
- We all will follow you.
- नीलेशः - अस्तु। अहम् अग्रे चलामि। भवन्तः माम् अनुसरन्तु।
ठीक है। मैं आगे चलता हूँ। आप सभी मुझे अनुसरिए।
- Ok, I will walk ahead. You all follow me.
- भवान् केन सह पर्यटनार्थं गन्तुम् इच्छति।
आप किसके साथ पर्यटन के लिए जाना चाहते है।
- With whom you want to go on tour ?
- अहं मम मित्रैः सह गन्तुम् इच्छामि।
मैं मेरे मित्रों के साथ जाना चाहता हूँ।
- I want to go with my friends.
- भवान् इदानीं किं करोति।
आप अभी क्या करते है।
- What you do now ?
- अहं इदानीं पुस्तकं पठामि।
मैं अभी पुस्तक पढ़ रहा हूँ।
- I am reading a book right Now.
- पुस्तकस्य नाम वदतु संस्कृतम् अस्ति।
पुस्तक का नाम " वदतु संस्कृतम् " है।
- The book name is " Speak Sanskrit".
- भवान् कुतः आगच्छति।
आप कहाँ से आ रहे है।
- Where are you coming from ?
- अहं कार्यालयात् आगच्छामि।
मैं कार्यालय से आ रहा हूँ।
- I am coming from the office.
- अहं कार्यालयात् गृहं गच्छामि।
मैं कार्यालय से घर जा रहा हूँ।
- I am going home from the office.
- सरदारः - कति मनुष्याः आसन्।
कितने आदमी थे ?
- How mane men ?
- कालिया - द्वौ सरदार।
दो सरदार।
- Two, Sir !
- सरदारः - तथापि प्रत्यागच्छन्।
फिर भी वापस आ गये ?
You coming after all ?
सामान्य वार्तालाप- १०- III
- एषः श्यामः।
यह श्याम है।
- This is Shyam.
- अहं श्यामं जानामि।
मैं श्याम को जानता/जानती हूँ।
- I know Shyam.
- अहं श्यामेन सह वदामि।
मैं श्याम के साथ बात करता/करती हूँ।
- I talk to Shyam.
- अहं श्यामाय भक्तिं ददामि।
मैं श्याम के लिए भक्ति देता/देती हूँ।
- I give bhakti for Shyam.
- अहं श्यामात् सर्वं प्राप्नोमि।
मैं श्याम से सब पाता/पाती हूँ।
- I get everything from Shyam.
- अहं श्यामस्य बन्धुः।
मैं श्याम का/की बन्धु हूँ।
- अहं श्यामे विश्वासं करोमि।
मैं श्याम में विश्वास करता/करती हूँ।
- I have trust in Shyam.
- हे श्याम अत्र आगच्छ।
हे श्याम इधर आईए।
-Hey Shyam, come here!
🙏🙏
Read aloud these sentences and call Shyam to accompany you while you read. Share this post with others too.
Join us on 👉 Telegram
टिप्पणियाँ
एक टिप्पणी भेजें