सामान्य संस्कृत वाक्य (Basic Sanskrit Sentences)

 # Basics


                                       आरोग्यम् (Health) 


मम आरोग्यं समीचीनं नास्ति । = I am not well.


महती पादवेदना । = Terrible leg pain.


सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.


किञ्चित् ज्वरः इव । = Feel a little feverish...


वैद्यं पश्यतु । = Consult a doctor.


मम वमनशङ्का । = I feel like vomitting.


वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor's advice.


किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?


अहं अतीव श्रान्तः । = I am very tired.


तस्य आरोग्यं कथं अस्ति ? = How is his health ?


अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.


प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.


आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.


वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?


उत्साहः एव नास्ति भोः । = Don't feel active, you know.


ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.


किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?


अद्य ज्वरः कथं अस्ति ? = How is the fever today ?


यथावत् । = As usual.


तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ?


ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?


अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.


अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.


सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.


मम शिरः भ्रमति इव । = I feel giddy.


समयः (Time) 


कः समयः ? = What is the time?


सपादचतुर्वादनम् । = A quarter past four.


द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.


त्रिवादने एकं यानं अस्ति । = There is a bus at three.


पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?


सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.


पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o'clock.


संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.


सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.


षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ?


शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ?


इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.


सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.


मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.


समये आगच्छतु । = Come in time.


अरे! दशवादनम् ! = Oh! it is 10 o'clock.


भवतः आकाशवाणी समयः वा? = Is yours the radio time ?


इदानीं यथार्थः समयः कः ? = What is the exact time now ?


किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?


इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)


रविवासरे कः दिनाङ्कः ? = What date is Sunday ?


रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?


पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?


भवतः शाला कदा आरब्धा ? = When did your school begin ?


जून प्रथम दिनाङ्के । = On 1st June.


भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?


अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).


आभार:- सुमित वशिष्ठ

➖➖➖➖➖➖➖➖➖➖➖➖

Join us on - TELEGRAM

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

संस्कृत भाषा में शुभकामनाएँ (Greetings in Sanskrit Language)

कारक प्रकरण (Karak Prakaran)

संस्कृत धातुगण (Sanskrit Dhatugana)